Original

वयं युद्धादिहैष्यामो रुधिरेण समुक्षिताः ।विदार्य स्वतनुं बाणै रामनामाङ्कितैः शितैः ॥ २५ ॥

Segmented

वयम् युद्धाद् इह एष्यामः रुधिरेण समुक्षिताः विदार्य स्व-तनुम् बाणै राम-नाम-अङ्कितैः शितैः

Analysis

Word Lemma Parse
वयम् मद् pos=n,g=,c=1,n=p
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
इह इह pos=i
एष्यामः pos=v,p=1,n=p,l=lrt
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
समुक्षिताः समुक्ष् pos=va,g=m,c=1,n=p,f=part
विदार्य विदारय् pos=vi
स्व स्व pos=a,comp=y
तनुम् तनु pos=n,g=f,c=2,n=s
बाणै बाण pos=n,g=m,c=3,n=p
राम राम pos=n,comp=y
नाम नामन् pos=n,comp=y
अङ्कितैः अङ्कय् pos=va,g=m,c=3,n=p,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part