Original

अथ जीवति नः शत्रुर्वयं च कृतसंयुगाः ।ततः समभिपत्स्यामो मनसा यत्समीक्षितुम् ॥ २४ ॥

Segmented

अथ जीवति नः शत्रुः वयम् च कृत-संयुगाः ततः समभिपत्स्यामो मनसा यत् समीक्षितुम्

Analysis

Word Lemma Parse
अथ अथ pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p
शत्रुः शत्रु pos=n,g=m,c=1,n=s
वयम् मद् pos=n,g=,c=1,n=p
pos=i
कृत कृ pos=va,comp=y,f=part
संयुगाः संयुग pos=n,g=m,c=1,n=p
ततः ततस् pos=i
समभिपत्स्यामो समभिपद् pos=v,p=1,n=p,l=lrt
मनसा मनस् pos=n,g=n,c=3,n=s
यत् यद् pos=n,g=n,c=2,n=s
समीक्षितुम् समीक्ष् pos=vi