Original

ततो गत्वा वयं युद्धं दास्यामस्तस्य यत्नतः ।जेष्यामो यदि ते शत्रून्नोपायैः कृत्यमस्ति नः ॥ २३ ॥

Segmented

ततो गत्वा वयम् युद्धम् दास्यामः तस्य यत्नतः जेष्यामो यदि ते शत्रून् न उपायैः कृत्यम् अस्ति नः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गत्वा गम् pos=vi
वयम् मद् pos=n,g=,c=1,n=p
युद्धम् युद्ध pos=n,g=n,c=2,n=s
दास्यामः दा pos=v,p=1,n=p,l=lrt
तस्य तद् pos=n,g=m,c=6,n=s
यत्नतः यत्न pos=n,g=m,c=5,n=s
जेष्यामो जि pos=v,p=1,n=p,l=lrt
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
शत्रून् शत्रु pos=n,g=m,c=2,n=p
pos=i
उपायैः उपाय pos=n,g=m,c=3,n=p
कृत्यम् कृत्य pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
नः मद् pos=n,g=,c=6,n=p