Original

अहं द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः ।पञ्चरामवधायैते निर्यान्तीत्यवघोषय ॥ २२ ॥

Segmented

अहम् द्विजिह्वः संह्रादी कुम्भकर्णो वितर्दनः पञ्च राम-वधाय एते निर्यान्ति इति अवघोषय

Analysis

Word Lemma Parse
अहम् मद् pos=n,g=,c=1,n=s
द्विजिह्वः द्विजिह्व pos=n,g=m,c=1,n=s
संह्रादी संह्रादिन् pos=n,g=m,c=1,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
वितर्दनः वितर्दन pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
राम राम pos=n,comp=y
वधाय वध pos=n,g=m,c=4,n=s
एते एतद् pos=n,g=m,c=1,n=p
निर्यान्ति निर्या pos=v,p=3,n=p,l=lat
इति इति pos=i
अवघोषय अवघोषय् pos=v,p=2,n=s,l=lot