Original

दृष्टः कश्चिदुपायो मे सीतोपस्थानकारकः ।रुचितश्चेत्स्वया बुद्ध्या राक्षसेश्वर तं शृणु ॥ २१ ॥

Segmented

दृष्टः कश्चिद् उपायो मे सीता-उपस्थान-कारकः रुचितः चेद् स्वया बुद्ध्या राक्षसेश्वर तम् शृणु

Analysis

Word Lemma Parse
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
उपायो उपाय pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सीता सीता pos=n,comp=y
उपस्थान उपस्थान pos=n,comp=y
कारकः कारक pos=a,g=m,c=1,n=s
रुचितः रुच् pos=va,g=m,c=1,n=s,f=part
चेद् चेद् pos=i
स्वया स्व pos=a,g=f,c=3,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
राक्षसेश्वर राक्षसेश्वर pos=n,g=m,c=8,n=s
तम् तद् pos=n,g=m,c=2,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot