Original

लब्ध्वा पुनस्तां वैदेहीं किमर्थं त्वं प्रजल्पसि ।यदेच्छसि तदा सीता वशगा ते भविष्यति ॥ २० ॥

Segmented

लब्ध्वा पुनः ताम् वैदेहीम् किमर्थम् त्वम् प्रजल्पसि यदा इच्छसि तदा सीता वश-गा ते भविष्यति

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
पुनः पुनर् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
किमर्थम् किमर्थम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
प्रजल्पसि प्रजल्प् pos=v,p=2,n=s,l=lat
यदा यदा pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
तदा तदा pos=i
सीता सीता pos=n,g=f,c=1,n=s
वश वश pos=n,comp=y
गा pos=a,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भविष्यति भू pos=va,g=m,c=7,n=s,f=part