Original

कुम्भकर्णकुले जातो धृष्टः प्राकृतदर्शनः ।अवलिप्तो न शक्नोषि कृत्यं सर्वत्र वेदितुम् ॥ २ ॥

Segmented

कुम्भकर्ण-कुले जातो धृष्टः प्राकृत-दर्शनः अवलिप्तो न शक्नोषि कृत्यम् सर्वत्र वेदितुम्

Analysis

Word Lemma Parse
कुम्भकर्ण कुम्भकर्ण pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
जातो जन् pos=va,g=m,c=1,n=s,f=part
धृष्टः धृष् pos=va,g=m,c=1,n=s,f=part
प्राकृत प्राकृत pos=a,comp=y
दर्शनः दर्शन pos=n,g=m,c=1,n=s
अवलिप्तो अवलिप् pos=va,g=m,c=1,n=s,f=part
pos=i
शक्नोषि शक् pos=v,p=2,n=s,l=lat
कृत्यम् कृत्य pos=n,g=n,c=2,n=s
सर्वत्र सर्वत्र pos=i
वेदितुम् विद् pos=vi