Original

यस्य नास्ति मनुष्येषु सदृशो राक्षसोत्तम ।कथमाशंससे योद्धुं तुल्येनेन्द्रविवस्वतोः ॥ १८ ॥

Segmented

यस्य न अस्ति मनुष्येषु सदृशो राक्षस-उत्तम कथम् आशंससे योद्धुम् तुल्येन इन्द्र-विवस्वन्त्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
मनुष्येषु मनुष्य pos=n,g=m,c=7,n=p
सदृशो सदृश pos=a,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
उत्तम उत्तम pos=a,g=m,c=8,n=s
कथम् कथम् pos=i
आशंससे आशंस् pos=v,p=2,n=s,l=lat
योद्धुम् युध् pos=vi
तुल्येन तुल्य pos=a,g=m,c=3,n=s
इन्द्र इन्द्र pos=n,comp=y
विवस्वन्त् विवस्वन्त् pos=n,g=m,c=6,n=d