Original

संशयस्थमिदं सर्वं शत्रोः प्रतिसमासने ।एकस्य गमनं तत्र न हि मे रोचते तव ॥ १६ ॥

Segmented

संशय-स्थम् इदम् सर्वम् शत्रोः प्रतिसमासने एकस्य गमनम् तत्र न हि मे रोचते तव

Analysis

Word Lemma Parse
संशय संशय pos=n,comp=y
स्थम् स्थ pos=a,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
शत्रोः शत्रु pos=n,g=m,c=6,n=s
प्रतिसमासने प्रतिसमासन pos=n,g=n,c=7,n=s
एकस्य एक pos=n,g=m,c=6,n=s
गमनम् गमन pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
रोचते रुच् pos=v,p=3,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s