Original

ज्वलन्तं तेजसा नित्यं क्रोधेन च दुरासदम् ।कस्तं मृत्युमिवासह्यमासादयितुमर्हति ॥ १५ ॥

Segmented

ज्वलन्तम् तेजसा नित्यम् क्रोधेन च दुरासदम् कः तम् मृत्युम् इव असह्यम् आसादयितुम् अर्हति

Analysis

Word Lemma Parse
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part
तेजसा तेजस् pos=n,g=n,c=3,n=s
नित्यम् नित्यम् pos=i
क्रोधेन क्रोध pos=n,g=m,c=3,n=s
pos=i
दुरासदम् दुरासद pos=a,g=m,c=2,n=s
कः pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
इव इव pos=i
असह्यम् असह्य pos=a,g=m,c=2,n=s
आसादयितुम् आसादय् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat