Original

तं सिंहमिव संक्रुद्धं रामं दशरथात्मजम् ।सर्पं सुप्तमिवाबुद्ध्या प्रबोधयितुमिच्छसि ॥ १४ ॥

Segmented

तम् सिंहम् इव संक्रुद्धम् रामम् दशरथ-आत्मजम् सर्पम् सुप्तम् इव अबुद्ध्या प्रबोधयितुम् इच्छसि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
सिंहम् सिंह pos=n,g=m,c=2,n=s
इव इव pos=i
संक्रुद्धम् संक्रुध् pos=va,g=m,c=2,n=s,f=part
रामम् राम pos=n,g=m,c=2,n=s
दशरथ दशरथ pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
सर्पम् सर्प pos=n,g=m,c=2,n=s
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
अबुद्ध्या अबुद्धि pos=a,g=f,c=3,n=s
प्रबोधयितुम् प्रबोधय् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat