Original

ये पुरा निर्जितास्तेन जनस्थाने महौजसः ।राक्षसांस्तान्पुरे सर्वान्भीतानद्यापि पश्यसि ॥ १३ ॥

Segmented

ये पुरा निर्जिताः तेन जनस्थाने महा-ओजसः राक्षसान् तान् पुरे सर्वान् भीतान् अद्य अपि पश्यसि

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=1,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
पुरे पुर pos=n,g=n,c=7,n=s
सर्वान् सर्व pos=n,g=m,c=2,n=p
भीतान् भी pos=va,g=m,c=2,n=p,f=part
अद्य अद्य pos=i
अपि अपि pos=i
पश्यसि दृश् pos=v,p=2,n=s,l=lat