Original

येन पूर्वं जनस्थाने बहवोऽतिबला हताः ।राक्षसा राघवं तं त्वं कथमेको जयिष्यसि ॥ १२ ॥

Segmented

येन पूर्वम् जनस्थाने बहवो ऽतिबला हताः राक्षसा राघवम् तम् त्वम् कथम् एको जयिष्यसि

Analysis

Word Lemma Parse
येन यद् pos=n,g=m,c=3,n=s
पूर्वम् पूर्वम् pos=i
जनस्थाने जनस्थान pos=n,g=n,c=7,n=s
बहवो बहु pos=a,g=m,c=1,n=p
ऽतिबला अतिबल pos=a,g=m,c=1,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
राक्षसा राक्षस pos=n,g=m,c=1,n=p
राघवम् राघव pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
कथम् कथम् pos=i
एको एक pos=n,g=m,c=1,n=s
जयिष्यसि जि pos=v,p=2,n=s,l=lrt