Original

एकस्यैवाभियाने तु हेतुर्यः प्रकृतस्त्वया ।तत्राप्यनुपपन्नं ते वक्ष्यामि यदसाधु च ॥ ११ ॥

Segmented

एकस्य एव अभियाने तु हेतुः यः प्रकृतः त्वया तत्र अपि अनुपपन्नम् ते वक्ष्यामि यद् असाधु च

Analysis

Word Lemma Parse
एकस्य एक pos=n,g=m,c=6,n=s
एव एव pos=i
अभियाने अभियान pos=n,g=n,c=7,n=s
तु तु pos=i
हेतुः हेतु pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
प्रकृतः प्रकृ pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
तत्र तत्र pos=i
अपि अपि pos=i
अनुपपन्नम् अनुपपन्न pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
यद् यद् pos=n,g=n,c=1,n=s
असाधु असाधु pos=a,g=n,c=1,n=s
pos=i