Original

तत्र कॢप्तमिदं राज्ञा हृदि कार्यं मतं च नः ।शत्रौ हि साहसं यत्स्यात्किमिवात्रापनीयते ॥ १० ॥

Segmented

शत्रौ हि साहसम् यत् स्यात् किम् इव अत्र अपनीयते

Analysis

Word Lemma Parse
शत्रौ शत्रु pos=n,g=m,c=7,n=s
हि हि pos=i
साहसम् साहस pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
किम् pos=n,g=n,c=1,n=s
इव इव pos=i
अत्र अत्र pos=i
अपनीयते अपनी pos=v,p=3,n=s,l=lat