Original

तदुक्तमतिकायस्य बलिनो बाहुशालिनः ।कुम्भकर्णस्य वचनं श्रुत्वोवाच महोदरः ॥ १ ॥

Segmented

तद् उक्तम् अतिकायस्य बलिनो बाहु-शालिनः कुम्भकर्णस्य वचनम् श्रुत्वा उवाच महोदरः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
अतिकायस्य अतिकाय pos=a,g=m,c=6,n=s
बलिनो बलिन् pos=a,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=6,n=s
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
उवाच वच् pos=v,p=3,n=s,l=lit
महोदरः महोदर pos=n,g=m,c=1,n=s