Original

धर्ममर्थं च कामं च सर्वान्वा रक्षसां पते ।भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः ॥ ९ ॥

Segmented

धर्मम् अर्थम् च कामम् च सर्वान् वा रक्षसाम् पते भजते पुरुषः काले त्रीणि द्वन्द्वानि वा पुनः

Analysis

Word Lemma Parse
धर्मम् धर्म pos=n,g=m,c=2,n=s
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
कामम् काम pos=n,g=m,c=2,n=s
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
वा वा pos=i
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
भजते भज् pos=v,p=3,n=s,l=lat
पुरुषः पुरुष pos=n,g=m,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
त्रीणि त्रि pos=n,g=n,c=2,n=p
द्वन्द्वानि द्वंद्व pos=n,g=n,c=2,n=p
वा वा pos=i
पुनः पुनर् pos=i