Original

त्रयाणां पञ्चधा योगं कर्मणां यः प्रपश्यति ।सचिवैः समयं कृत्वा स सभ्ये वर्तते पथि ॥ ७ ॥

Segmented

त्रयाणाम् पञ्चधा योगम् कर्मणाम् यः प्रपश्यति सचिवैः समयम् कृत्वा स सभ्ये वर्तते पथि

Analysis

Word Lemma Parse
त्रयाणाम् त्रि pos=n,g=n,c=6,n=p
पञ्चधा पञ्चधा pos=i
योगम् योग pos=n,g=m,c=2,n=s
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
यः यद् pos=n,g=m,c=1,n=s
प्रपश्यति प्रपश् pos=v,p=3,n=s,l=lat
सचिवैः सचिव pos=n,g=m,c=3,n=p
समयम् समय pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
तद् pos=n,g=m,c=1,n=s
सभ्ये सभ्य pos=a,g=m,c=7,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
पथि पथिन् pos=n,g=m,c=7,n=s