Original

यः पश्चात्पूर्वकार्याणि कुर्यादैश्वर्यमास्थितः ।पूर्वं चोत्तरकार्याणि न स वेद नयानयौ ॥ ५ ॥

Segmented

यः पश्चात् पूर्व-कार्याणि कुर्याद् ऐश्वर्यम् आस्थितः पूर्वम् च उत्तर-कार्याणि न स वेद नय-अनयौ

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
पश्चात् पश्चात् pos=i
पूर्व पूर्व pos=n,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
ऐश्वर्यम् ऐश्वर्य pos=n,g=n,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
pos=i
उत्तर उत्तर pos=a,comp=y
कार्याणि कार्य pos=n,g=n,c=2,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
नय नय pos=n,comp=y
अनयौ अनय pos=n,g=m,c=2,n=d