Original

रमस्व कामं पिब चाग्र्यवारुणीं कुरुष्व कृत्यानि विनीयतां ज्वरः ।मयाद्य रामे गमिते यमक्षयं चिराय सीता वशगा भविष्यति ॥ ४७ ॥

Segmented

रमस्व कामम् पिब च अग्र्य-वारुणीम् कुरुष्व कृत्यानि विनीयताम् ज्वरः मया अद्य रामे गमिते यम-क्षयम् चिराय सीता वश-गा भविष्यति

Analysis

Word Lemma Parse
रमस्व रम् pos=v,p=2,n=s,l=lot
कामम् कामम् pos=i
पिब पा pos=v,p=2,n=s,l=lot
pos=i
अग्र्य अग्र्य pos=a,comp=y
वारुणीम् वारुणी pos=n,g=f,c=2,n=s
कुरुष्व कृ pos=v,p=2,n=s,l=lot
कृत्यानि कृत्य pos=n,g=n,c=2,n=p
विनीयताम् विनी pos=v,p=3,n=s,l=lot
ज्वरः ज्वर pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
रामे राम pos=n,g=m,c=7,n=s
गमिते गमय् pos=va,g=m,c=7,n=s,f=part
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s
चिराय चिराय pos=i
सीता सीता pos=n,g=f,c=1,n=s
वश वश pos=n,comp=y
गा pos=a,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt