Original

वधेन ते दाशरथेः सुखावहं सुखं समाहर्तुमहं व्रजामि ।निहत्य रामं सहलक्ष्मणेन खादामि सर्वान्हरियूथमुख्यान् ॥ ४६ ॥

Segmented

वधेन ते दाशरथेः सुख-आवहम् सुखम् समाहर्तुम् अहम् व्रजामि निहत्य रामम् सह लक्ष्मणेन खादामि सर्वान् हरि-यूथ-मुख्यान्

Analysis

Word Lemma Parse
वधेन वध pos=n,g=m,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
दाशरथेः दाशरथि pos=n,g=m,c=6,n=s
सुख सुख pos=n,comp=y
आवहम् आवह pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s
समाहर्तुम् समाहृ pos=vi
अहम् मद् pos=n,g=,c=1,n=s
व्रजामि व्रज् pos=v,p=1,n=s,l=lat
निहत्य निहन् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
सह सह pos=i
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
खादामि खाद् pos=v,p=1,n=s,l=lat
सर्वान् सर्व pos=n,g=m,c=2,n=p
हरि हरि pos=n,comp=y
यूथ यूथ pos=n,comp=y
मुख्यान् मुख्य pos=a,g=m,c=2,n=p