Original

मुञ्च रामाद्भयं राजन्हनिष्यामीह संयुगे ।राघवं लक्ष्मणं चैव सुग्रीवं च महाबलम् ।असाधारणमिच्छामि तव दातुं महद्यशः ॥ ४५ ॥

Segmented

मुञ्च रामाद् भयम् राजन् हनिष्यामि इह संयुगे राघवम् लक्ष्मणम् च एव सुग्रीवम् च महा-बलम् असाधारणम् इच्छामि तव दातुम् महद् यशः

Analysis

Word Lemma Parse
मुञ्च मुच् pos=v,p=2,n=s,l=lot
रामाद् राम pos=n,g=m,c=5,n=s
भयम् भय pos=n,g=n,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
इह इह pos=i
संयुगे संयुग pos=n,g=n,c=7,n=s
राघवम् राघव pos=n,g=m,c=2,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
असाधारणम् असाधारण pos=a,g=n,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
दातुम् दा pos=vi
महद् महत् pos=a,g=n,c=2,n=s
यशः यशस् pos=n,g=n,c=2,n=s