Original

चिन्तया बाध्यसे राजन्किमर्थं मयि तिष्ठति ।सोऽहं शत्रुविनाशाय तव निर्यातुमुद्यतः ॥ ४४ ॥

Segmented

चिन्तया बाध्यसे राजन् किम् अर्थम् मयि तिष्ठति सो ऽहम् शत्रु-विनाशाय तव निर्यातुम् उद्यतः

Analysis

Word Lemma Parse
चिन्तया चिन्ता pos=n,g=f,c=3,n=s
बाध्यसे बाध् pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
किम् pos=n,g=n,c=1,n=s
अर्थम् अर्थ pos=n,g=n,c=1,n=s
मयि मद् pos=n,g=,c=7,n=s
तिष्ठति स्था pos=v,p=3,n=s,l=lat
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
शत्रु शत्रु pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
तव त्वद् pos=n,g=,c=6,n=s
निर्यातुम् निर्या pos=vi
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part