Original

यदि मे मुष्टिवेगं स राघवोऽद्य सहिष्यति ।ततः पास्यन्ति बाणौघा रुधिरं राघवस्य ते ॥ ४३ ॥

Segmented

यदि मे मुष्टि-वेगम् स राघवो ऽद्य सहिष्यति ततः पास्यन्ति बाण-ओघाः रुधिरम् राघवस्य ते

Analysis

Word Lemma Parse
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
मुष्टि मुष्टि pos=n,comp=y
वेगम् वेग pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
राघवो राघव pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
सहिष्यति सह् pos=v,p=3,n=s,l=lrt
ततः ततस् pos=i
पास्यन्ति पा pos=v,p=3,n=p,l=lrt
बाण बाण pos=n,comp=y
ओघाः ओघ pos=n,g=m,c=1,n=p
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
राघवस्य राघव pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p