Original

नैव शक्त्या न गदया नासिना न शितैः शरैः ।हस्ताभ्यामेव संरब्धो हनिष्याम्यपि वज्रिणम् ॥ ४२ ॥

Segmented

न एव शक्त्या न गदया न असिना न शितैः शरैः हस्ताभ्याम् एव संरब्धो हनिष्यामि अपि वज्रिणम्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
शक्त्या शक्ति pos=n,g=f,c=3,n=s
pos=i
गदया गदा pos=n,g=f,c=3,n=s
pos=i
असिना असि pos=n,g=m,c=3,n=s
pos=i
शितैः शा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
हस्ताभ्याम् हस्त pos=n,g=m,c=3,n=d
एव एव pos=i
संरब्धो संरभ् pos=va,g=m,c=1,n=s,f=part
हनिष्यामि हन् pos=v,p=1,n=s,l=lrt
अपि अपि pos=i
वज्रिणम् वज्रिन् pos=n,g=m,c=2,n=s