Original

अथ वा त्यक्तशस्त्रस्य मृद्गतस्तरसा रिपून् ।न मे प्रतिमुखे कश्चिच्छक्तः स्थातुं जिजीविषुः ॥ ४१ ॥

Segmented

अथवा त्यक्त-शस्त्रस्य मृद्-गतः तरसा रिपून् न मे प्रतिमुखे कश्चिद् शक्तः स्थातुम् जिजीविषुः

Analysis

Word Lemma Parse
अथवा अथवा pos=i
त्यक्त त्यज् pos=va,comp=y,f=part
शस्त्रस्य शस्त्र pos=n,g=m,c=6,n=s
मृद् मृद् pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
तरसा तरस् pos=n,g=n,c=3,n=s
रिपून् रिपु pos=n,g=m,c=2,n=p
pos=i
मे मद् pos=n,g=,c=6,n=s
प्रतिमुखे प्रतिमुख pos=a,g=m,c=7,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
स्थातुम् स्था pos=vi
जिजीविषुः जिजीविषु pos=a,g=m,c=1,n=s