Original

न परः प्रेषणीयस्ते युद्धायातुल विक्रम ।अहमुत्सादयिष्यामि शत्रूंस्तव महाबल ॥ ३८ ॥

Segmented

न परः प्रेः ते युद्धाय अतुल-विक्रम अहम् उत्सादयिष्यामि शत्रून् ते महा-बल

Analysis

Word Lemma Parse
pos=i
परः पर pos=n,g=m,c=1,n=s
प्रेः प्रेष् pos=va,g=m,c=1,n=s,f=krtya
ते त्वद् pos=n,g=,c=6,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
अतुल अतुल pos=a,comp=y
विक्रम विक्रम pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
उत्सादयिष्यामि उत्सादय् pos=v,p=1,n=s,l=lrt
शत्रून् शत्रु pos=n,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
महा महत् pos=a,comp=y
बल बल pos=n,g=m,c=8,n=s