Original

अद्य रामस्य तद्दृष्ट्वा मयानीतं रणाच्छिरः ।सुखीभव महाबाहो सीता भवतु दुःखिता ॥ ३४ ॥

Segmented

अद्य रामस्य तद् दृष्ट्वा मया आनीतम् रणात् शिरः सुखीभव महा-बाहो सीता भवतु दुःखिता

Analysis

Word Lemma Parse
अद्य अद्य pos=i
रामस्य राम pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
मया मद् pos=n,g=,c=3,n=s
आनीतम् आनी pos=va,g=n,c=2,n=s,f=part
रणात् रण pos=n,g=m,c=5,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
सुखीभव सुखीभू pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
सीता सीता pos=n,g=f,c=1,n=s
भवतु भू pos=v,p=3,n=s,l=lot
दुःखिता दुःखित pos=a,g=f,c=1,n=s