Original

अद्य पश्य महाबाहो मया समरमूर्धनि ।हते रामे सह भ्रात्रा द्रवन्तीं हरिवाहिनीम् ॥ ३३ ॥

Segmented

अद्य पश्य महा-बाहो मया समर-मूर्ध्नि हते रामे सह भ्रात्रा द्रवन्तीम् हरि-वाहिनीम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
पश्य पश् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
समर समर pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
रामे राम pos=n,g=m,c=7,n=s
सह सह pos=i
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
द्रवन्तीम् द्रु pos=va,g=f,c=2,n=s,f=part
हरि हरि pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s