Original

सदृशं यत्तु कालेऽस्मिन्कर्तुं स्निग्धेन बन्धुना ।शत्रूणां कदनं पश्य क्रियमाणं मया रणे ॥ ३२ ॥

Segmented

सदृशम् यत् तु काले ऽस्मिन् कर्तुम् स्निग्धेन बन्धुना शत्रूणाम् कदनम् पश्य क्रियमाणम् मया रणे

Analysis

Word Lemma Parse
सदृशम् सदृश pos=a,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
काले काल pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
कर्तुम् कृ pos=vi
स्निग्धेन स्निग्ध pos=a,g=m,c=3,n=s
बन्धुना बन्धु pos=n,g=m,c=3,n=s
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
कदनम् कदन pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
क्रियमाणम् कृ pos=va,g=n,c=2,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
रणे रण pos=n,g=m,c=7,n=s