Original

अवश्यं तु हितं वाच्यं सर्वावस्थं मया तव ।बन्धुभावादभिहितं भ्रातृस्नेहाच्च पार्थिव ॥ ३१ ॥

Segmented

अवश्यम् तु हितम् वाच्यम् सर्व-अवस्थम् मया तव बन्धु-भावात् अभिहितम् भ्रातृ-स्नेहात् च पार्थिव

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
तु तु pos=i
हितम् हित pos=a,g=n,c=1,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
सर्व सर्व pos=n,comp=y
अवस्थम् अवस्था pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
बन्धु बन्धु pos=n,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
अभिहितम् अभिधा pos=va,g=n,c=1,n=s,f=part
भ्रातृ भ्रातृ pos=n,comp=y
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s