Original

शीघ्रं खल्वभ्युपेतं त्वां फलं पापस्य कर्मणः ।निरयेष्वेव पतनं यथा दुष्कृतकर्मणः ॥ ३ ॥

Segmented

शीघ्रम् खलु अभ्युपेतम् त्वाम् फलम् पापस्य कर्मणः निरयेषु एव पतनम् यथा दुष्कृत-कर्मणः

Analysis

Word Lemma Parse
शीघ्रम् शीघ्रम् pos=i
खलु खलु pos=i
अभ्युपेतम् अभ्युपे pos=va,g=n,c=1,n=s,f=part
त्वाम् त्वद् pos=n,g=,c=2,n=s
फलम् फल pos=n,g=n,c=1,n=s
पापस्य पाप pos=a,g=n,c=6,n=s
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
निरयेषु निरय pos=n,g=m,c=7,n=p
एव एव pos=i
पतनम् पतन pos=n,g=n,c=1,n=s
यथा यथा pos=i
दुष्कृत दुष्कृत pos=n,comp=y
कर्मणः कर्मन् pos=n,g=m,c=6,n=s