Original

अलं राक्षसराजेन्द्र संतापमुपपद्य ते ।रोषं च संपरित्यज्य स्वस्थो भवितुमर्हसि ॥ २९ ॥

Segmented

अलम् राक्षस-राज-इन्द्र संतापम् उपपद्य ते रोषम् च सम्परित्यज्य स्वस्थो भवितुम् अर्हसि

Analysis

Word Lemma Parse
अलम् अलम् pos=i
राक्षस राक्षस pos=n,comp=y
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
संतापम् संताप pos=n,g=m,c=2,n=s
उपपद्य उपपद् pos=v,p=2,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
रोषम् रोष pos=n,g=m,c=2,n=s
pos=i
सम्परित्यज्य सम्परित्यज् pos=vi
स्वस्थो स्वस्थ pos=a,g=m,c=1,n=s
भवितुम् भू pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat