Original

अतीव हि समालक्ष्य भ्रातरं क्षुभितेन्द्रियम् ।कुम्भकर्णः शनैर्वाक्यं बभाषे परिसान्त्वयन् ॥ २८ ॥

Segmented

अतीव हि समालक्ष्य भ्रातरम् क्षुभित-इन्द्रियम् कुम्भकर्णः शनैः वाक्यम् बभाषे परिसान्त्वयन्

Analysis

Word Lemma Parse
अतीव अतीव pos=i
हि हि pos=i
समालक्ष्य समालक्षय् pos=vi
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
क्षुभित क्षुभ् pos=va,comp=y,f=part
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
कुम्भकर्णः कुम्भकर्ण pos=n,g=m,c=1,n=s
शनैः शनैस् pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
परिसान्त्वयन् परिसान्त्वय् pos=va,g=m,c=1,n=s,f=part