Original

तमथैवं ब्रुवाणं तु वचनं धीरदारुणम् ।रुष्टोऽयमिति विज्ञाय शनैः श्लक्ष्णमुवाच ह ॥ २७ ॥

Segmented

तम् अथ एवम् ब्रुवाणम् तु वचनम् धीर-दारुणम् रुष्टो ऽयम् इति विज्ञाय शनैः श्लक्ष्णम् उवाच ह

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अथ अथ pos=i
एवम् एवम् pos=i
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
धीर धीर pos=a,comp=y
दारुणम् दारुण pos=a,g=n,c=2,n=s
रुष्टो रुष् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
इति इति pos=i
विज्ञाय विज्ञा pos=vi
शनैः शनैस् pos=i
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i