Original

स सुहृद्यो विपन्नार्थं दीनमभ्यवपद्यते ।स बन्धुर्योऽपनीतेषु साहाय्यायोपकल्पते ॥ २६ ॥

Segmented

स सुहृद् यो विपन्न-अर्थम् दीनम् अभ्यवपद्यते स बन्धुः यो ऽपनीतेषु साहाय्याय उपकल्पते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
विपन्न विपद् pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=m,c=2,n=s
दीनम् दीन pos=a,g=m,c=2,n=s
अभ्यवपद्यते अभ्यवपद् pos=v,p=3,n=s,l=lat
तद् pos=n,g=m,c=1,n=s
बन्धुः बन्धु pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽपनीतेषु अपनी pos=va,g=m,c=7,n=p,f=part
साहाय्याय साहाय्य pos=n,g=n,c=4,n=s
उपकल्पते उपक्ᄆप् pos=v,p=3,n=s,l=lat