Original

अस्मिन्काले तु यद्युक्तं तदिदानीं विधीयताम् ।ममापनयजं दोषं विक्रमेण समीकुरु ॥ २४ ॥

Segmented

अस्मिन् काले तु यद् युक्तम् तद् इदानीम् विधीयताम् मे अपनय-जम् दोषम् विक्रमेण समीकुरु

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
तु तु pos=i
यद् यद् pos=n,g=n,c=1,n=s
युक्तम् युक्त pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
इदानीम् इदानीम् pos=i
विधीयताम् विधा pos=v,p=3,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
अपनय अपनय pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
दोषम् दोष pos=n,g=m,c=2,n=s
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
समीकुरु समीकृ pos=v,p=2,n=s,l=lot