Original

विभ्रमाच्चित्तमोहाद्वा बलवीर्याश्रयेण वा ।नाभिपन्नमिदानीं यद्व्यर्थास्तस्य पुनः कृथाः ॥ २३ ॥

Segmented

विभ्रमात् चित्त-मोहात् वा बल-वीर्य-आश्रयेण वा न अभिपन्नम् इदानीम् यद् व्यर्थाः तस्य पुनः कृथाः

Analysis

Word Lemma Parse
विभ्रमात् विभ्रम pos=n,g=m,c=5,n=s
चित्त चित्त pos=n,comp=y
मोहात् मोह pos=n,g=m,c=5,n=s
वा वा pos=i
बल बल pos=n,comp=y
वीर्य वीर्य pos=n,comp=y
आश्रयेण आश्रय pos=n,g=m,c=3,n=s
वा वा pos=i
pos=i
अभिपन्नम् अभिपद् pos=va,g=n,c=1,n=s,f=part
इदानीम् इदानीम् pos=i
यद् यद् pos=n,g=n,c=1,n=s
व्यर्थाः व्यर्थ pos=a,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
कृथाः कृ pos=v,p=2,n=s,l=lun_unaug