Original

तत्तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् ।भ्रुकुटिं चैव संचक्रे क्रुद्धश्चैनमुवाच ह ॥ २१ ॥

Segmented

तत् तु श्रुत्वा दशग्रीवः कुम्भकर्णस्य भाषितम् भ्रुकुटिम् च एव संचक्रे क्रुद्धः च एनम् उवाच ह

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
तु तु pos=i
श्रुत्वा श्रु pos=vi
दशग्रीवः दशग्रीव pos=n,g=m,c=1,n=s
कुम्भकर्णस्य कुम्भकर्ण pos=n,g=m,c=6,n=s
भाषितम् भाषित pos=n,g=n,c=2,n=s
भ्रुकुटिम् भ्रुकुटि pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
संचक्रे संकृ pos=v,p=3,n=s,l=lit
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i