Original

यो हि शत्रुमवज्ञाय नात्मानमभिरक्षति ।अवाप्नोति हि सोऽनर्थान्स्थानाच्च व्यवरोप्यते ॥ २० ॥

Segmented

यो हि शत्रुम् अवज्ञाय न आत्मानम् अभिरक्षति अवाप्नोति हि सो ऽनर्थान् स्थानात् च व्यवरोप्यते

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
हि हि pos=i
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
अवज्ञाय अवज्ञा pos=vi
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अभिरक्षति अभिरक्ष् pos=v,p=3,n=s,l=lat
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
हि हि pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽनर्थान् अनर्थ pos=n,g=m,c=2,n=p
स्थानात् स्थान pos=n,g=n,c=5,n=s
pos=i
व्यवरोप्यते व्यवरोपय् pos=v,p=3,n=s,l=lat