Original

दृष्टो दोषो हि योऽस्माभिः पुरा मन्त्रविनिर्णये ।हितेष्वनभियुक्तेन सोऽयमासादितस्त्वया ॥ २ ॥

Segmented

दृष्टो दोषो हि यो ऽस्माभिः पुरा मन्त्र-विनिर्णये हितेषु अनभियुक्तेन सो ऽयम् आसादितः त्वया

Analysis

Word Lemma Parse
दृष्टो दृश् pos=va,g=m,c=1,n=s,f=part
दोषो दोष pos=n,g=m,c=1,n=s
हि हि pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽस्माभिः मद् pos=n,g=,c=3,n=p
पुरा पुरा pos=i
मन्त्र मन्त्र pos=n,comp=y
विनिर्णये विनिर्णय pos=n,g=m,c=7,n=s
हितेषु हित pos=a,g=n,c=7,n=p
अनभियुक्तेन अनभियुक्त pos=a,g=m,c=3,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
आसादितः आसादय् pos=va,g=m,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s