Original

चपलस्येह कृत्यानि सहसानुप्रधावतः ।छिद्रमन्ये प्रपद्यन्ते क्रौञ्चस्य खमिव द्विजाः ॥ १९ ॥

Segmented

चपलस्य इह कृत्यानि सहसा अनुप्रधाव् छिद्रम् अन्ये प्रपद्यन्ते क्रौञ्चस्य खम् इव द्विजाः

Analysis

Word Lemma Parse
चपलस्य चपल pos=a,g=m,c=6,n=s
इह इह pos=i
कृत्यानि कृत्य pos=n,g=n,c=2,n=p
सहसा सहस् pos=n,g=n,c=3,n=s
अनुप्रधाव् अनुप्रधाव् pos=va,g=m,c=6,n=s,f=part
छिद्रम् छिद्र pos=n,g=n,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
प्रपद्यन्ते प्रपद् pos=v,p=3,n=p,l=lat
क्रौञ्चस्य क्रौञ्च pos=n,g=m,c=6,n=s
खम् pos=n,g=n,c=2,n=s
इव इव pos=i
द्विजाः द्विज pos=n,g=m,c=1,n=p