Original

तान्भर्ता मित्रसंकाशानमित्रान्मन्त्रनिर्णये ।व्यवहारेण जानीयात्सचिवानुपसंहितान् ॥ १८ ॥

Segmented

तान् भर्ता मित्र-संकाशान् अमित्रान् मन्त्र-निर्णये व्यवहारेण जानीयात् सचिवान् उपसंहितान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
भर्ता भर्तृ pos=n,g=m,c=1,n=s
मित्र मित्र pos=n,comp=y
संकाशान् संकाश pos=n,g=m,c=2,n=p
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
मन्त्र मन्त्र pos=n,comp=y
निर्णये निर्णय pos=n,g=m,c=7,n=s
व्यवहारेण व्यवहार pos=n,g=m,c=3,n=s
जानीयात् ज्ञा pos=v,p=3,n=s,l=vidhilin
सचिवान् सचिव pos=n,g=m,c=2,n=p
उपसंहितान् उपसंधा pos=va,g=m,c=2,n=p,f=part