Original

अहितं च हिताकारं धार्ष्ट्याज्जल्पन्ति ये नराः ।अवेक्ष्य मन्त्रबाह्यास्ते कर्तव्याः कृत्यदूषणाः ॥ १६ ॥

Segmented

अहितम् च हित-आकारम् धार्ष्ट्यात् जल्पन्ति ये नराः अवेक्ष्य मन्त्र-बाह्याः ते कर्तव्याः कृत्य-दूषणाः

Analysis

Word Lemma Parse
अहितम् अहित pos=a,g=n,c=2,n=s
pos=i
हित हित pos=a,comp=y
आकारम् आकार pos=n,g=n,c=2,n=s
धार्ष्ट्यात् धार्ष्ट्य pos=n,g=n,c=5,n=s
जल्पन्ति जल्प् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p
अवेक्ष्य अवेक्ष् pos=vi
मन्त्र मन्त्र pos=n,comp=y
बाह्याः बाह्य pos=a,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
कर्तव्याः कृ pos=va,g=m,c=1,n=p,f=krtya
कृत्य कृत्य pos=n,comp=y
दूषणाः दूषण pos=a,g=m,c=1,n=p