Original

अशास्त्रविदुषां तेषां न कार्यमहितं वचः ।अर्थशास्त्रानभिज्ञानां विपुलां श्रियमिच्छताम् ॥ १५ ॥

Segmented

अशास्त्र-विदुषाम् तेषाम् न कार्यम् अहितम् वचः अर्थशास्त्र-अनभिज्ञानाम् विपुलाम् श्रियम् इच्छताम्

Analysis

Word Lemma Parse
अशास्त्र अशास्त्र pos=a,comp=y
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
pos=i
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अहितम् अहित pos=a,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s
अर्थशास्त्र अर्थशास्त्र pos=n,comp=y
अनभिज्ञानाम् अनभिज्ञ pos=a,g=m,c=6,n=p
विपुलाम् विपुल pos=a,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
इच्छताम् इष् pos=va,g=m,c=6,n=p,f=part