Original

अनभिज्ञाय शास्त्रार्थान्पुरुषाः पशुबुद्धयः ।प्रागल्भ्याद्वक्तुमिच्छन्ति मन्त्रेष्वभ्यन्तरीकृताः ॥ १४ ॥

Segmented

अनभिज्ञाय शास्त्र-अर्थान् पुरुषाः पशु-बुद्धयः प्रागल्भ्याद् वक्तुम् इच्छन्ति मन्त्रेषु अभ्यन्तरीकृताः

Analysis

Word Lemma Parse
अनभिज्ञाय अनभिज्ञाय pos=i
शास्त्र शास्त्र pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
पशु पशु pos=n,comp=y
बुद्धयः बुद्धि pos=n,g=m,c=1,n=p
प्रागल्भ्याद् प्रागल्भ्य pos=n,g=n,c=5,n=s
वक्तुम् वच् pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
मन्त्रेषु मन्त्र pos=n,g=m,c=7,n=p
अभ्यन्तरीकृताः अभ्यन्तरीकृत pos=a,g=m,c=1,n=p