Original

हितानुबन्धमालोक्य कार्याकार्यमिहात्मनः ।राजा सहार्थतत्त्वज्ञैः सचिवैः सह जीवति ॥ १३ ॥

Segmented

हित-अनुबन्धम् आलोक्य कार्य-अकार्यम् इह आत्मनः राजा सह अर्थ-तत्त्व-ज्ञैः सचिवैः सह जीवति

Analysis

Word Lemma Parse
हित हित pos=a,comp=y
अनुबन्धम् अनुबन्ध pos=n,g=n,c=2,n=s
आलोक्य आलोकय् pos=vi
कार्य कार्य pos=n,comp=y
अकार्यम् अकार्य pos=n,g=n,c=2,n=s
इह इह pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
अर्थ अर्थ pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
ज्ञैः ज्ञ pos=a,g=m,c=3,n=p
सचिवैः सचिव pos=n,g=m,c=3,n=p
सह सह pos=i
जीवति जीव् pos=v,p=3,n=s,l=lat