Original

त्रिषु चैतेषु यच्छ्रेष्ठं श्रुत्वा तन्नावबुध्यते ।राजा वा राजमात्रो वा व्यर्थं तस्य बहुश्रुतम् ॥ १० ॥

Segmented

त्रिषु च एतेषु यत् श्रेष्ठम् श्रुत्वा तत् न अवबुध्यते राजा वा राज-मात्रः वा व्यर्थम् तस्य बहु-श्रुतम्

Analysis

Word Lemma Parse
त्रिषु त्रि pos=n,g=n,c=7,n=p
pos=i
एतेषु एतद् pos=n,g=n,c=7,n=p
यत् यद् pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अवबुध्यते अवबुध् pos=v,p=3,n=s,l=lat
राजा राजन् pos=n,g=m,c=1,n=s
वा वा pos=i
राज राजन् pos=n,comp=y
मात्रः मात्र pos=n,g=m,c=1,n=s
वा वा pos=i
व्यर्थम् व्यर्थ pos=a,g=n,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
बहु बहु pos=a,comp=y
श्रुतम् श्रुत pos=n,g=n,c=1,n=s