Original

तस्य राक्षसराजस्य निशम्य परिदेवितम् ।कुम्भकर्णो बभाषेऽथ वचनं प्रजहास च ॥ १ ॥

Segmented

तस्य राक्षस-राजस्य निशम्य परिदेवितम् कुम्भकर्णो बभाषे ऽथ वचनम् प्रजहास च

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
राक्षस राक्षस pos=n,comp=y
राजस्य राज pos=n,g=m,c=6,n=s
निशम्य निशामय् pos=vi
परिदेवितम् परिदेवित pos=n,g=n,c=2,n=s
कुम्भकर्णो कुम्भकर्ण pos=n,g=m,c=1,n=s
बभाषे भाष् pos=v,p=3,n=s,l=lit
ऽथ अथ pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
प्रजहास प्रहस् pos=v,p=3,n=s,l=lit
pos=i