Original

राक्षसानां सहस्रैश्च वृतः परमदुर्जयः ।गृहेभ्यः पुष्पवर्षेण कार्यमाणस्तदा ययौ ॥ २ ॥

Segmented

राक्षसानाम् सहस्रैः च वृतः परम-दुर्जयः

Analysis

Word Lemma Parse
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
सहस्रैः सहस्र pos=n,g=n,c=3,n=p
pos=i
वृतः वृ pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
दुर्जयः दुर्जय pos=a,g=m,c=1,n=s